Original

तथा निवातकवचाः कालखञ्जाश्च दानवाः ।दैवतैरप्यवध्यास्ते एकेन युधि पातिताः ॥ ९ ॥

Segmented

तथा निवात-कवचाः काल-खञ्जाः च दानवाः दैवतैः अपि अवध्याः ते एकेन युधि पातिताः

Analysis

Word Lemma Parse
तथा तथा pos=i
निवात निवात pos=a,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
खञ्जाः खञ्ज pos=a,g=m,c=1,n=p
pos=i
दानवाः दानव pos=n,g=m,c=1,n=p
दैवतैः दैवत pos=n,g=n,c=3,n=p
अपि अपि pos=i
अवध्याः अवध्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
एकेन एक pos=n,g=m,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
पातिताः पातय् pos=va,g=m,c=1,n=p,f=part