Original

एको गन्धर्वराजानं चित्रसेनमरिंदमः ।विजिग्ये तरसा संख्ये सेनां चास्य सुदुर्जयाम् ॥ ८ ॥

Segmented

एको गन्धर्व-राजानम् चित्रसेनम् अरिंदमः विजिग्ये तरसा संख्ये सेनाम् च अस्य सु दुर्जयाम्

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
विजिग्ये विजि pos=v,p=3,n=s,l=lit
तरसा तरस् pos=n,g=n,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सु सु pos=i
दुर्जयाम् दुर्जय pos=a,g=f,c=2,n=s