Original

एकश्च पञ्च वर्षाणि शक्रादस्त्राण्यशिक्षत ।एकः सांयमिनीं जित्वा कुरूणामकरोद्यशः ॥ ७ ॥

Segmented

एकः च पञ्च वर्षाणि शक्राद् अस्त्राणि अशिक्षत एकः सांयमिनीम् जित्वा कुरूणाम् अकरोद् यशः

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
pos=i
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
शक्राद् शक्र pos=n,g=m,c=5,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
अशिक्षत शिक्ष् pos=v,p=3,n=s,l=lan
एकः एक pos=n,g=m,c=1,n=s
सांयमिनीम् सांयमिनी pos=n,g=f,c=2,n=s
जित्वा जि pos=vi
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अकरोद् कृ pos=v,p=3,n=s,l=lan
यशः यशस् pos=n,g=n,c=2,n=s