Original

एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् ।एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयत् ।अस्मिन्नेव वने कृष्णो हृतां कृष्णामवाजयत् ॥ ६ ॥

Segmented

एकः च पञ्च वर्षाणि ब्रह्मचर्यम् अधारयत् एकः सुभद्राम् आरोप्य द्वैरथे कृष्णम् आह्वयत् अस्मिन्न् एव वने कृष्णो हृताम् कृष्णाम् अवाजयत्

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
pos=i
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
अधारयत् धारय् pos=v,p=3,n=s,l=lan
एकः एक pos=n,g=m,c=1,n=s
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
आरोप्य आरोपय् pos=vi
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
आह्वयत् आह्वा pos=v,p=3,n=s,l=lan
अस्मिन्न् इदम् pos=n,g=n,c=7,n=s
एव एव pos=i
वने वन pos=n,g=n,c=7,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
हृताम् हृ pos=va,g=f,c=2,n=s,f=part
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
अवाजयत् अवजि pos=v,p=3,n=s,l=lan