Original

परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः ।एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् ॥ ५ ॥

Segmented

परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः एकः कुरून् अभ्यरक्षद् एकः च अग्निम् अतर्पयत्

Analysis

Word Lemma Parse
परिचिन्त्य परिचिन्तय् pos=vi
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
संनिपातो संनिपात pos=n,g=m,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
क्षमः क्षम pos=a,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
अभ्यरक्षद् अभिरक्ष् pos=v,p=3,n=s,l=lan
एकः एक pos=n,g=m,c=1,n=s
pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अतर्पयत् तर्पय् pos=v,p=3,n=s,l=lan