Original

आनुकूल्येन कार्याणामन्तरं संविधीयताम् ।भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः ॥ ४ ॥

Segmented

आनुकूल्येन कार्याणाम् अन्तरम् संविधीयताम् भारम् हि रथकारस्य न व्यवस्यन्ति पण्डिताः

Analysis

Word Lemma Parse
आनुकूल्येन आनुकूल्य pos=n,g=n,c=3,n=s
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
संविधीयताम् संविधा pos=v,p=3,n=s,l=lot
भारम् भार pos=n,g=m,c=2,n=s
हि हि pos=i
रथकारस्य रथकार pos=n,g=m,c=6,n=s
pos=i
व्यवस्यन्ति व्यवसा pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=a,g=m,c=1,n=p