Original

देशकालेन संयुक्तं युद्धं विजयदं भवेत् ।हीनकालं तदेवेह फलवन्न भवत्युत ।देशे काले च विक्रान्तं कल्याणाय विधीयते ॥ ३ ॥

Segmented

देश-कालेन संयुक्तम् युद्धम् विजय-दम् भवेत् हीन-कालम् तद् एव इह फलवत् न भवति उत देशे काले च विक्रान्तम् कल्याणाय विधीयते

Analysis

Word Lemma Parse
देश देश pos=n,comp=y
कालेन काल pos=n,g=m,c=3,n=s
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
युद्धम् युद्ध pos=n,g=n,c=1,n=s
विजय विजय pos=n,comp=y
दम् pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
हीन हा pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
इह इह pos=i
फलवत् फलवत् pos=a,g=n,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i
देशे देश pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
pos=i
विक्रान्तम् विक्रान्त pos=n,g=n,c=1,n=s
कल्याणाय कल्याण pos=n,g=n,c=4,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat