Original

वयं व्यवसितं पार्थं वज्रपाणिमिवोद्यतम् ।षड्रथाः प्रतियुध्येम तिष्ठेम यदि संहताः ॥ २१ ॥

Segmented

वयम् व्यवसितम् पार्थम् वज्रपाणिम् इव उद्यतम् षः-रथाः प्रतियुध्येम तिष्ठेम यदि संहताः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
व्यवसितम् व्यवसा pos=va,g=m,c=2,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
वज्रपाणिम् वज्रपाणि pos=n,g=m,c=2,n=s
इव इव pos=i
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
षः षष् pos=n,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
प्रतियुध्येम प्रतियुध् pos=v,p=1,n=p,l=vidhilin
तिष्ठेम स्था pos=v,p=1,n=p,l=vidhilin
यदि यदि pos=i
संहताः संहन् pos=va,g=m,c=1,n=p,f=part