Original

द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम् ।सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः ॥ २० ॥

Segmented

द्रोणो दुर्योधनो भीष्मो भवान् द्रौणि तथा वयम् सर्वे युध्यामहे पार्थम् कर्ण मा साहसम् कृथाः

Analysis

Word Lemma Parse
द्रोणो द्रोण pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
तथा तथा pos=i
वयम् मद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युध्यामहे युध् pos=v,p=1,n=p,l=lat
पार्थम् पार्थ pos=n,g=m,c=2,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
मा मा pos=i
साहसम् साहस pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug