Original

सह युध्यामहे पार्थमागतं युद्धदुर्मदम् ।सैन्यास्तिष्ठन्तु संनद्धा व्यूढानीकाः प्रहारिणः ॥ १९ ॥

Segmented

सह युध्यामहे पार्थम् आगतम् युद्ध-दुर्मदम् सैन्याः तिष्ठन्तु संनद्धा व्यूढ-अनीकाः प्रहारिणः

Analysis

Word Lemma Parse
सह सह pos=i
युध्यामहे युध् pos=v,p=1,n=p,l=lat
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
सैन्याः सैन्य pos=n,g=m,c=1,n=p
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
संनद्धा संनह् pos=va,g=m,c=1,n=p,f=part
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकाः अनीक pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p