Original

एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् ।अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् ॥ १८ ॥

Segmented

एकान्ते पार्थम् आसीनम् कूपे ऽग्निम् इव संवृतम् अज्ञानाद् अभ्यवस्कन्द्य प्राप्ताः स्मो भयम् उत्तमम्

Analysis

Word Lemma Parse
एकान्ते एकान्त pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
कूपे कूप pos=n,g=m,c=7,n=s
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
अभ्यवस्कन्द्य अभ्यवस्कन्द् pos=vi
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
स्मो अस् pos=v,p=1,n=p,l=lat
भयम् भय pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s