Original

अस्माभिरेष निकृतो वर्षाणीह त्रयोदश ।सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति ॥ १७ ॥

Segmented

अस्माभिः एष निकृतो वर्षाणि इह त्रयोदश सिंहः पाश-विनिर्मुक्तः न नः शेषम् करिष्यति

Analysis

Word Lemma Parse
अस्माभिः मद् pos=n,g=,c=3,n=p
एष एतद् pos=n,g=m,c=1,n=s
निकृतो निकृ pos=va,g=m,c=1,n=s,f=part
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
इह इह pos=i
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
सिंहः सिंह pos=n,g=m,c=1,n=s
पाश पाश pos=n,comp=y
विनिर्मुक्तः विनिर्मुच् pos=va,g=m,c=1,n=s,f=part
pos=i
नः मद् pos=n,g=,c=6,n=p
शेषम् शेष pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt