Original

अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः ।तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः ॥ १६ ॥

Segmented

अकृतास्त्रः कृतास्त्रम् वै बलवन्तम् सु दुर्बलः तादृशम् कर्ण यः पार्थम् योद्धुम् इच्छेत् स दुर्मतिः

Analysis

Word Lemma Parse
अकृतास्त्रः अकृतास्त्र pos=a,g=m,c=1,n=s
कृतास्त्रम् कृतास्त्र pos=a,g=m,c=2,n=s
वै वै pos=i
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
सु सु pos=i
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s
तादृशम् तादृश pos=a,g=m,c=2,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
योद्धुम् युध् pos=vi
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s