Original

आत्मानं यः समुद्बध्य कण्ठे बद्ध्वा महाशिलाम् ।समुद्रं प्रतरेद्दोर्भ्यां तत्र किं नाम पौरुषम् ॥ १५ ॥

Segmented

आत्मानम् यः समुद्बध्य कण्ठे बद्ध्वा महा-शिलाम् समुद्रम् प्रतरेद् दोर्भ्याम् तत्र किम् नाम पौरुषम्

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
समुद्बध्य समुद्बन्ध् pos=vi
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
बद्ध्वा बन्ध् pos=vi
महा महत् pos=a,comp=y
शिलाम् शिला pos=n,g=f,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
प्रतरेद् प्रतृ pos=v,p=3,n=s,l=vidhilin
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s
नाम नाम pos=i
पौरुषम् पौरुष pos=n,g=n,c=1,n=s