Original

समिद्धं पावकं वापि घृतमेदोवसाहुतम् ।घृताक्तश्चीरवासास्त्वं मध्येनोत्तर्तुमिच्छसि ॥ १४ ॥

Segmented

समिद्धम् पावकम् वा अपि घृत-मेदः-वसा-हुतम् घृत-अक्तः चीर-वासाः त्वम् मध्येन उत्तर्तुम् इच्छसि

Analysis

Word Lemma Parse
समिद्धम् समिन्ध् pos=va,g=m,c=2,n=s,f=part
पावकम् पावक pos=n,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
घृत घृत pos=n,comp=y
मेदः मेदस् pos=n,comp=y
वसा वसा pos=n,comp=y
हुतम् हुत pos=n,g=m,c=2,n=s
घृत घृत pos=n,comp=y
अक्तः अञ्ज् pos=va,g=m,c=1,n=s,f=part
चीर चीर pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मध्येन मध्य pos=n,g=n,c=3,n=s
उत्तर्तुम् उत्तृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat