Original

इन्द्रोऽपि हि न पार्थेन संयुगे योद्धुमर्हति ।यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् ॥ ११ ॥

Segmented

इन्द्रो ऽपि हि न पार्थेन संयुगे योद्धुम् अर्हति यः तेन आशंसते योद्धुम् कर्तव्यम् तस्य भेषजम्

Analysis

Word Lemma Parse
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
हि हि pos=i
pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
योद्धुम् युध् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
आशंसते आशंस् pos=v,p=3,n=s,l=lat
योद्धुम् युध् pos=vi
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तस्य तद् pos=n,g=m,c=6,n=s
भेषजम् भेषज pos=n,g=n,c=1,n=s