Original

इतश्चेतश्च निर्मुक्तैः काञ्चनैर्गार्ध्रवाजितैः ।दृश्यतामद्य वै व्योम खद्योतैरिव संवृतम् ॥ ९ ॥

Segmented

इतस् च इतस् च निर्मुक्तैः काञ्चनैः गार्ध्र-वाजितैः दृश्यताम् अद्य वै व्योम खद्योतैः इव संवृतम्

Analysis

Word Lemma Parse
इतस् इतस् pos=i
pos=i
इतस् इतस् pos=i
pos=i
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
गार्ध्र गार्ध्र pos=a,comp=y
वाजितैः वाजित pos=a,g=m,c=3,n=p
दृश्यताम् दृश् pos=v,p=3,n=s,l=lot
अद्य अद्य pos=i
वै वै pos=i
व्योम व्योमन् pos=n,g=n,c=1,n=s
खद्योतैः खद्योत pos=n,g=m,c=3,n=p
इव इव pos=i
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part