Original

एष चैव महेष्वासस्त्रिषु लोकेषु विश्रुतः ।अहं चापि कुरुश्रेष्ठा अर्जुनान्नावरः क्वचित् ॥ ८ ॥

Segmented

एष च एव महा-इष्वासः त्रिषु लोकेषु विश्रुतः अहम् च अपि कुरु-श्रेष्ठाः अर्जुनात् न अवरः क्वचित्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=n,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
कुरु कुरु pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=8,n=p
अर्जुनात् अर्जुन pos=n,g=m,c=5,n=s
pos=i
अवरः अवर pos=a,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i