Original

पात्रीभूतश्च कौन्तेयो ब्राह्मणो गुणवानिव ।शरौघान्प्रतिगृह्णातु मया मुक्तान्सहस्रशः ॥ ७ ॥

Segmented

पात्री-भूतः च कौन्तेयो ब्राह्मणो गुणवान् इव शर-ओघान् प्रतिगृह्णातु मया मुक्तान् सहस्रशः

Analysis

Word Lemma Parse
पात्री पात्री pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
इव इव pos=i
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
प्रतिगृह्णातु प्रतिग्रह् pos=v,p=3,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
सहस्रशः सहस्रशस् pos=i