Original

शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम् ।श्रूयतां तलयोः शब्दो भेर्योराहतयोरिव ॥ ५ ॥

Segmented

शराणाम् पुङ्ख-सक्तानाम् मौर्व्या अभिहतया दृढम् श्रूयताम् तलयोः शब्दो भेर्योः आहतयोः इव

Analysis

Word Lemma Parse
शराणाम् शर pos=n,g=m,c=6,n=p
पुङ्ख पुङ्ख pos=n,comp=y
सक्तानाम् सञ्ज् pos=va,g=m,c=6,n=p,f=part
मौर्व्या मौर्वी pos=n,g=f,c=3,n=s
अभिहतया अभिहन् pos=va,g=f,c=3,n=s,f=part
दृढम् दृढम् pos=i
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
तलयोः तल pos=n,g=m,c=6,n=d
शब्दो शब्द pos=n,g=m,c=1,n=s
भेर्योः भेरी pos=n,g=f,c=6,n=d
आहतयोः आहन् pos=va,g=f,c=6,n=d,f=part
इव इव pos=i