Original

रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया ।छादयन्तु शराः पार्थं शलभा इव पादपम् ॥ ४ ॥

Segmented

रुक्म-पुङ्खाः सु तीक्ष्ण-अग्राः मुक्ता हस्तवता मया छादयन्तु शराः पार्थम् शलभा इव पादपम्

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
सु सु pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्राः अग्र pos=n,g=m,c=1,n=p
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
हस्तवता हस्तवत् pos=a,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
छादयन्तु छादय् pos=v,p=3,n=p,l=lot
शराः शर pos=n,g=m,c=1,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
शलभा शलभ pos=n,g=m,c=1,n=p
इव इव pos=i
पादपम् पादप pos=n,g=m,c=2,n=s