Original

मम चापप्रमुक्तानां शराणां नतपर्वणाम् ।नावृत्तिर्गच्छतामस्ति सर्पाणामिव सर्पताम् ॥ ३ ॥

Segmented

मम चाप-प्रमुक्तानाम् शराणाम् नत-पर्वन् न आवृत्तिः गच्छताम् अस्ति सर्पाणाम् इव सर्पताम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
चाप चाप pos=n,comp=y
प्रमुक्तानाम् प्रमुच् pos=va,g=m,c=6,n=p,f=part
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
pos=i
आवृत्तिः आवृत्ति pos=n,g=f,c=1,n=s
गच्छताम् गम् pos=va,g=m,c=6,n=p,f=part
अस्ति अस् pos=v,p=3,n=s,l=lat
सर्पाणाम् सर्प pos=n,g=m,c=6,n=p
इव इव pos=i
सर्पताम् सृप् pos=va,g=m,c=6,n=p,f=part