Original

कामं गच्छन्तु कुरवो धनमादाय केवलम् ।रथेषु वापि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ॥ २१ ॥

Segmented

कामम् गच्छन्तु कुरवो धनम् आदाय केवलम् रथेषु वा अपि तिष्ठन्तो युद्धम् पश्यन्तु मामकम्

Analysis

Word Lemma Parse
कामम् कामम् pos=i
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
कुरवो कुरु pos=n,g=m,c=1,n=p
धनम् धन pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
केवलम् केवल pos=a,g=n,c=2,n=s
रथेषु रथ pos=n,g=m,c=7,n=p
वा वा pos=i
अपि अपि pos=i
तिष्ठन्तो स्था pos=va,g=m,c=1,n=p,f=part
युद्धम् युद्ध pos=n,g=n,c=2,n=s
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
मामकम् मामक pos=a,g=n,c=2,n=s