Original

हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् ।निःश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ॥ २० ॥

Segmented

हत-अश्वम् विरथम् पार्थम् पौरुषे पर्यवस्थितम् निःश्वसन्तम् यथा नागम् अद्य पश्यन्तु कौरवाः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
पौरुषे पौरुष pos=n,g=n,c=7,n=s
पर्यवस्थितम् पर्यवस्था pos=va,g=m,c=2,n=s,f=part
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
नागम् नाग pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
कौरवाः कौरव pos=n,g=m,c=1,n=p