Original

यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः ।अहमावारयिष्यामि वेलेव मकरालयम् ॥ २ ॥

Segmented

यदि एष राजा मत्स्यानाम् यदि बीभत्सुः आगतः अहम् आवारयिष्यामि वेला इव मकर-आलयम्

Analysis

Word Lemma Parse
यदि यदि pos=i
एष एतद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
यदि यदि pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
आवारयिष्यामि आवारय् pos=v,p=1,n=s,l=lrt
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s