Original

शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् ।दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः ॥ १८ ॥

Segmented

शत्रोः मया अभिपन्नानाम् भूतानाम् ध्वज-वासिन् दिशः प्रतिष्ठमानानाम् अस्तु शब्दो दिवम् गतः

Analysis

Word Lemma Parse
शत्रोः शत्रु pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
अभिपन्नानाम् अभिपद् pos=va,g=n,c=6,n=p,f=part
भूतानाम् भूत pos=n,g=n,c=6,n=p
ध्वज ध्वज pos=n,comp=y
वासिन् वासिन् pos=a,g=n,c=6,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
प्रतिष्ठमानानाम् प्रस्था pos=va,g=n,c=6,n=p,f=part
अस्तु अस् pos=v,p=3,n=s,l=lot
शब्दो शब्द pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part