Original

ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया ।अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥ १७ ॥

Segmented

ध्वज-अग्रे वानरः तिष्ठन् भल्लेन निहतो मया अद्य एव पतताम् भूमौ विनदन् भैरवान् रवान्

Analysis

Word Lemma Parse
ध्वज ध्वज pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
वानरः वानर pos=n,g=m,c=1,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
भल्लेन भल्ल pos=n,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
एव एव pos=i
पतताम् पत् pos=v,p=3,n=s,l=lot
भूमौ भूमि pos=n,g=f,c=7,n=s
विनदन् विनद् pos=va,g=m,c=1,n=s,f=part
भैरवान् भैरव pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p