Original

जामदग्न्यान्मया ह्यस्त्रं यत्प्राप्तमृषिसत्तमात् ।तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ॥ १६ ॥

Segmented

जामदग्न्यात् मया हि अस्त्रम् यत् प्राप्तम् ऋषि-सत्तमात् तद् उपाश्रित्य वीर्यम् च युध्येयम् अपि वासवम्

Analysis

Word Lemma Parse
जामदग्न्यात् जामदग्न्य pos=n,g=m,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
ऋषि ऋषि pos=n,comp=y
सत्तमात् सत्तम pos=a,g=m,c=5,n=s
तद् तद् pos=n,g=n,c=2,n=s
उपाश्रित्य उपाश्रि pos=vi
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
युध्येयम् युध् pos=v,p=1,n=s,l=vidhilin
अपि अपि pos=i
वासवम् वासव pos=n,g=m,c=2,n=s