Original

मत्कार्मुकविनिर्मुक्ताः पार्थमाशीविषोपमाः ।शराः समभिसर्पन्तु वल्मीकमिव पन्नगाः ॥ १५ ॥

Segmented

मद्-कार्मुक-विनिर्मुक्ताः पार्थम् आशीविष-उपमाः शराः समभिसर्पन्तु वल्मीकम् इव पन्नगाः

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
कार्मुक कार्मुक pos=n,comp=y
विनिर्मुक्ताः विनिर्मुच् pos=va,g=m,c=1,n=p,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आशीविष आशीविष pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
समभिसर्पन्तु समभिसृप् pos=v,p=3,n=p,l=lot
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p