Original

अश्ववेगपुरोवातो रथौघस्तनयित्नुमान् ।शरधारो महामेघः शमयिष्यामि पाण्डवम् ॥ १४ ॥

Segmented

अश्व-वेग-पुरोवातः रथ-ओघ-स्तनयित्नुमत् शर-धारः महा-मेघः शमयिष्यामि पाण्डवम्

Analysis

Word Lemma Parse
अश्व अश्व pos=n,comp=y
वेग वेग pos=n,comp=y
पुरोवातः पुरोवात pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
ओघ ओघ pos=n,comp=y
स्तनयित्नुमत् स्तनयित्नुमत् pos=a,g=m,c=1,n=s
शर शर pos=n,comp=y
धारः धारा pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
शमयिष्यामि शमय् pos=v,p=1,n=s,l=lrt
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s