Original

तमग्निमिव दुर्धर्षमसिशक्तिशरेन्धनम् ।पाण्डवाग्निमहं दीप्तं प्रदहन्तमिवाहितान् ॥ १३ ॥

Segmented

तम् अग्निम् इव दुर्धर्षम् असि-शक्ति-शर-इन्धनम् पाण्डव-अग्निम् अहम् दीप्तम् प्रदहन्तम् इव आहितान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
असि असि pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
शर शर pos=n,comp=y
इन्धनम् इन्धन pos=n,g=m,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
प्रदहन्तम् प्रदह् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आहितान् आधा pos=va,g=m,c=2,n=p,f=part