Original

इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम् ।अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ॥ १२ ॥

Segmented

इन्द्र-अशनि-सम-स्पर्शम् महा-इन्द्र-सम-तेजसम् अर्दयिष्यामि अहम् पार्थम् उल्काभिः इव कुञ्जरम्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सम सम pos=n,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
अर्दयिष्यामि अर्दय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
उल्काभिः उल्का pos=n,g=f,c=3,n=p
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s