Original

अद्याहमृणमक्षय्यं पुरा वाचा प्रतिश्रुतम् ।धार्तराष्ट्रस्य दास्यामि निहत्य समरेऽर्जुनम् ॥ १० ॥

Segmented

अद्य अहम् ऋणम् अक्षय्यम् पुरा वाचा प्रतिश्रुतम् धार्तराष्ट्रस्य दास्यामि निहत्य समरे ऽर्जुनम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
ऋणम् ऋण pos=n,g=n,c=2,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=2,n=s
पुरा पुरा pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
प्रतिश्रुतम् प्रतिश्रु pos=va,g=n,c=2,n=s,f=part
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
निहत्य निहन् pos=vi
समरे समर pos=n,g=n,c=7,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s