Original

कर्ण उवाच ।सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये ।अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ॥ १ ॥

Segmented

कर्ण उवाच सर्वान् आयुष्मतो भीतान् संत्रस्तान् इव लक्षये अयुद्ध-मनसः च एव सर्वान् च एव अनवस्थितान्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
आयुष्मतो आयुष्मत् pos=a,g=m,c=2,n=p
भीतान् भी pos=va,g=m,c=2,n=p,f=part
संत्रस्तान् संत्रस् pos=va,g=m,c=2,n=p,f=part
इव इव pos=i
लक्षये लक्षय् pos=v,p=1,n=s,l=lat
अयुद्ध अयुद्ध pos=n,comp=y
मनसः मनस् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अनवस्थितान् अनवस्थित pos=a,g=m,c=2,n=p