Original

त्रिगर्तानां वयं हेतोर्मत्स्यान्योद्धुमिहागताः ।मत्स्यानां विप्रकारांस्ते बहूनस्मानकीर्तयन् ॥ ९ ॥

Segmented

त्रिगर्तानाम् वयम् हेतोः मत्स्यान् योद्धुम् इह आगताः मत्स्यानाम् विप्रकारान् ते बहून् अस्मान् अकीर्तयन्

Analysis

Word Lemma Parse
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
वयम् मद् pos=n,g=,c=1,n=p
हेतोः हेतु pos=n,g=m,c=5,n=s
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
योद्धुम् युध् pos=vi
इह इह pos=i
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
विप्रकारान् विप्रकार pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
बहून् बहु pos=a,g=m,c=2,n=p
अस्मान् मद् pos=n,g=m,c=2,n=p
अकीर्तयन् कीर्तय् pos=v,p=3,n=p,l=lan