Original

उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम् ।यदि बीभत्सुरायातस्तेषां कः स्यात्पराङ्मुखः ॥ ८ ॥

Segmented

उत्तरम् मार्गमाणानाम् मत्स्य-सेनाम् युयुत्सताम् यदि बीभत्सुः आयातः तेषाम् कः स्यात् पराङ्मुखः

Analysis

Word Lemma Parse
उत्तरम् उत्तर pos=n,g=m,c=2,n=s
मार्गमाणानाम् मार्ग् pos=va,g=m,c=6,n=p,f=part
मत्स्य मत्स्य pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
युयुत्सताम् युयुत्स् pos=va,g=m,c=6,n=p,f=part
यदि यदि pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
आयातः आया pos=va,g=m,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
कः pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s