Original

अर्थानां तु पुनर्द्वैधे नित्यं भवति संशयः ।अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ॥ ७ ॥

Segmented

अर्थानाम् तु पुनः द्वैधे नित्यम् भवति संशयः अन्यथा चिन्तितो हि अर्थः पुनः भवति च अन्यथा

Analysis

Word Lemma Parse
अर्थानाम् अर्थ pos=n,g=m,c=6,n=p
तु तु pos=i
पुनः पुनर् pos=i
द्वैधे द्वैध pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
भवति भू pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s
अन्यथा अन्यथा pos=i
चिन्तितो चिन्तय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
भवति भू pos=v,p=3,n=s,l=lat
pos=i
अन्यथा अन्यथा pos=i