Original

लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत् ।हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति ॥ ६ ॥

Segmented

लोभाद् वा ते न जानीयुः अस्मान् वा मोह आविशत् हीन-अतिरिक्तम् एतेषाम् भीष्मो वेदितुम् अर्हति

Analysis

Word Lemma Parse
लोभाद् लोभ pos=n,g=m,c=5,n=s
वा वा pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
जानीयुः ज्ञा pos=v,p=3,n=p,l=vidhilin
अस्मान् मद् pos=n,g=m,c=2,n=p
वा वा pos=i
मोह मोह pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
हीन हा pos=va,comp=y,f=part
अतिरिक्तम् अतिरिच् pos=va,g=n,c=2,n=s,f=part
एतेषाम् एतद् pos=n,g=m,c=6,n=p
भीष्मो भीष्म pos=n,g=m,c=1,n=s
वेदितुम् विद् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat