Original

अनिवृत्ते तु निर्वासे यदि बीभत्सुरागतः ।पुनर्द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः ॥ ५ ॥

Segmented

अनिवृत्ते तु निर्वासे यदि बीभत्सुः आगतः पुनः द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः

Analysis

Word Lemma Parse
अनिवृत्ते अनिवृत्त pos=a,g=m,c=7,n=s
तु तु pos=i
निर्वासे निर्वास pos=n,g=m,c=7,n=s
यदि यदि pos=i
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वने वन pos=n,g=n,c=7,n=s
वत्स्यन्ति वस् pos=v,p=3,n=p,l=lrt
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p