Original

तेषां न तावन्निर्वृत्तं वर्तते तु त्रयोदशम् ।अज्ञातवासं बीभत्सुरथास्माभिः समागतः ॥ ४ ॥

Segmented

तेषाम् न तावत् निर्वृत्तम् वर्तते तु त्रयोदशम् अज्ञात-वासम् बीभत्सुः अथ अस्माभिः समागतः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
तावत् तावत् pos=i
निर्वृत्तम् निर्वृत् pos=va,g=n,c=1,n=s,f=part
वर्तते वृत् pos=v,p=3,n=s,l=lat
तु तु pos=i
त्रयोदशम् त्रयोदश pos=a,g=n,c=1,n=s
अज्ञात अज्ञात pos=a,comp=y
वासम् वास pos=n,g=n,c=2,n=s
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
अथ अथ pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
समागतः समागम् pos=va,g=m,c=1,n=s,f=part