Original

गावश्चैव प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् ।आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परान् ॥ ३१ ॥

Segmented

गावः च एव प्रतिष्ठन्ताम् सेनाम् व्यूहन्तु माचिरम् आरक्षाः च विधीयन्ताम् यत्र योत्स्यामहे परान्

Analysis

Word Lemma Parse
गावः गो pos=n,g=,c=1,n=p
pos=i
एव एव pos=i
प्रतिष्ठन्ताम् प्रस्था pos=v,p=3,n=p,l=lot
सेनाम् सेना pos=n,g=f,c=2,n=s
व्यूहन्तु व्यूह् pos=v,p=3,n=p,l=lot
माचिरम् माचिरम् pos=i
आरक्षाः आरक्ष pos=n,g=m,c=1,n=p
pos=i
विधीयन्ताम् विधा pos=v,p=3,n=p,l=lot
यत्र यत्र pos=i
योत्स्यामहे युध् pos=v,p=1,n=p,l=lrt
परान् पर pos=n,g=m,c=2,n=p