Original

पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः ।विधीयतां तथा नीतिर्यथा वध्येत वै परः ॥ ३० ॥

Segmented

पण्डितान् पृष्ठतः कृत्वा परेषाम् गुण-वादिनः विधीयताम् तथा नीतिः यथा वध्येत वै परः

Analysis

Word Lemma Parse
पण्डितान् पण्डित pos=a,g=m,c=2,n=p
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
परेषाम् पर pos=n,g=m,c=6,n=p
गुण गुण pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=2,n=p
विधीयताम् विधा pos=v,p=3,n=s,l=lot
तथा तथा pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
यथा यथा pos=i
वध्येत वध् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
परः पर pos=n,g=m,c=1,n=s