Original

पराजितैर्हि वस्तव्यं तैश्च द्वादश वत्सरान् ।वने जनपदेऽज्ञातैरेष एव पणो हि नः ॥ ३ ॥

Segmented

पराजितैः हि वस्तव्यम् तैः च द्वादश वत्सरान् वने जनपदे ऽज्ञातैः एष एव पणो हि नः

Analysis

Word Lemma Parse
पराजितैः पराजि pos=va,g=m,c=3,n=p,f=part
हि हि pos=i
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
तैः तद् pos=n,g=m,c=3,n=p
pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वत्सरान् वत्सर pos=n,g=m,c=2,n=p
वने वन pos=n,g=n,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
ऽज्ञातैः अज्ञात pos=a,g=m,c=3,n=p
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
पणो पण pos=n,g=m,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p