Original

परेषां विवरज्ञाने मनुष्याचरितेषु च ।अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ॥ २९ ॥

Segmented

परेषाम् विवर-ज्ञाने मनुष्य-आचरितेषु च अन्न-संस्कार-दोषेषु पण्डिताः तत्र शोभनाः

Analysis

Word Lemma Parse
परेषाम् पर pos=n,g=m,c=6,n=p
विवर विवर pos=n,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
मनुष्य मनुष्य pos=n,comp=y
आचरितेषु आचरित pos=n,g=n,c=7,n=p
pos=i
अन्न अन्न pos=n,comp=y
संस्कार संस्कार pos=n,comp=y
दोषेषु दोष pos=n,g=m,c=7,n=p
पण्डिताः पण्डित pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
शोभनाः शोभन pos=a,g=m,c=1,n=p