Original

बहून्याश्चर्यरूपाणि कुर्वन्तो जनसंसदि ।इष्वस्त्रे चारुसंधाने पण्डितास्तत्र शोभनाः ॥ २८ ॥

Segmented

बहूनि आश्चर्य-रूपाणि कुर्वन्तो जन-संसद् इष्वस्त्रे चारु-संधाने पण्डिताः तत्र शोभनाः

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=2,n=p
आश्चर्य आश्चर्य pos=n,comp=y
रूपाणि रूप pos=n,g=n,c=2,n=p
कुर्वन्तो कृ pos=va,g=m,c=1,n=p,f=part
जन जन pos=n,comp=y
संसद् संसद् pos=n,g=m,c=7,n=s
इष्वस्त्रे इष्वस्त्र pos=n,g=n,c=7,n=s
चारु चारु pos=a,comp=y
संधाने संधान pos=n,g=n,c=7,n=s
पण्डिताः पण्डित pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
शोभनाः शोभन pos=a,g=m,c=1,n=p