Original

प्रासादेषु विचित्रेषु गोष्ठीष्वावसथेषु च ।कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः ॥ २७ ॥

Segmented

प्रासादेषु विचित्रेषु गोष्ठी आवसथेषु च कथा विचित्राः कुर्वाणाः पण्डिताः तत्र शोभनाः

Analysis

Word Lemma Parse
प्रासादेषु प्रासाद pos=n,g=m,c=7,n=p
विचित्रेषु विचित्र pos=a,g=m,c=7,n=p
गोष्ठी गोष्ठी pos=n,g=f,c=7,n=p
आवसथेषु आवसथ pos=n,g=m,c=7,n=p
pos=i
कथा कथा pos=n,g=f,c=2,n=p
विचित्राः विचित्र pos=a,g=f,c=2,n=p
कुर्वाणाः कृ pos=va,g=m,c=1,n=p,f=part
पण्डिताः पण्डित pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
शोभनाः शोभन pos=a,g=m,c=1,n=p