Original

आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः ।नैते महाभये प्राप्ते संप्रष्टव्याः कथंचन ॥ २६ ॥

Segmented

आचार्या वै कारुणिकाः प्राज्ञाः च अपाय-दर्शिनः न एते महा-भये प्राप्ते संप्रष्टव्याः कथंचन

Analysis

Word Lemma Parse
आचार्या आचार्य pos=n,g=m,c=1,n=p
वै वै pos=i
कारुणिकाः कारुणिक pos=a,g=m,c=1,n=p
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
pos=i
अपाय अपाय pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=6,n=s
pos=i
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
प्राप्ते प्राप् pos=va,g=n,c=7,n=s,f=part
संप्रष्टव्याः सम्प्रच्छ् pos=va,g=m,c=1,n=p,f=krtya
कथंचन कथंचन pos=i