Original

किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते ।अन्यत्र कामाद्द्वेषाद्वा रोषाद्वास्मासु केवलात् ॥ २५ ॥

Segmented

किम् अत्र कार्यम् पार्थस्य कथम् वा स प्रशस्यते अन्यत्र कामाद् द्वेषाद् वा रोषाद् वा अस्मासु केवलात्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
वा वा pos=i
तद् pos=n,g=m,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
अन्यत्र अन्यत्र pos=i
कामाद् काम pos=n,g=m,c=5,n=s
द्वेषाद् द्वेष pos=n,g=m,c=5,n=s
वा वा pos=i
रोषाद् रोष pos=n,g=m,c=5,n=s
वा वा pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
केवलात् केवल pos=a,g=m,c=5,n=s