Original

सदा च वायवो वान्ति नित्यं वर्षति वासवः ।स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ॥ २४ ॥

Segmented

सदा च वायवो वान्ति नित्यम् वर्षति वासवः स्तनयित्नोः च निर्घोषः श्रूयते बहुशस् तथा

Analysis

Word Lemma Parse
सदा सदा pos=i
pos=i
वायवो वायु pos=n,g=m,c=1,n=p
वान्ति वा pos=v,p=3,n=p,l=lat
नित्यम् नित्यम् pos=i
वर्षति वृष् pos=v,p=3,n=s,l=lat
वासवः वासव pos=n,g=m,c=1,n=s
स्तनयित्नोः स्तनयित्नु pos=n,g=m,c=6,n=s
pos=i
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
बहुशस् बहुशस् pos=i
तथा तथा pos=i