Original

अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे ।स्थाने वापि व्रजन्तो वा सदा हेषन्ति वाजिनः ॥ २३ ॥

Segmented

अश्वानाम् हेषितम् श्रुत्वा का प्रशंसा भवेत् परे स्थाने वा अपि व्रजन्तो वा सदा हेषन्ति वाजिनः

Analysis

Word Lemma Parse
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
हेषितम् हेषित pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
का pos=n,g=f,c=1,n=s
प्रशंसा प्रशंसा pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
परे पर pos=n,g=m,c=7,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
वा वा pos=i
अपि अपि pos=i
व्रजन्तो व्रज् pos=va,g=m,c=1,n=p,f=part
वा वा pos=i
सदा सदा pos=i
हेषन्ति हेष् pos=v,p=3,n=p,l=lat
वाजिनः वाजिन् pos=n,g=m,c=1,n=p